Declension table of ?segāna

Deva

MasculineSingularDualPlural
Nominativesegānaḥ segānau segānāḥ
Vocativesegāna segānau segānāḥ
Accusativesegānam segānau segānān
Instrumentalsegānena segānābhyām segānaiḥ segānebhiḥ
Dativesegānāya segānābhyām segānebhyaḥ
Ablativesegānāt segānābhyām segānebhyaḥ
Genitivesegānasya segānayoḥ segānānām
Locativesegāne segānayoḥ segāneṣu

Compound segāna -

Adverb -segānam -segānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria