Declension table of ?seduṣī

Deva

FeminineSingularDualPlural
Nominativeseduṣī seduṣyau seduṣyaḥ
Vocativeseduṣi seduṣyau seduṣyaḥ
Accusativeseduṣīm seduṣyau seduṣīḥ
Instrumentalseduṣyā seduṣībhyām seduṣībhiḥ
Dativeseduṣyai seduṣībhyām seduṣībhyaḥ
Ablativeseduṣyāḥ seduṣībhyām seduṣībhyaḥ
Genitiveseduṣyāḥ seduṣyoḥ seduṣīṇām
Locativeseduṣyām seduṣyoḥ seduṣīṣu

Compound seduṣi - seduṣī -

Adverb -seduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria