Declension table of ?sedhiṣyat

Deva

MasculineSingularDualPlural
Nominativesedhiṣyan sedhiṣyantau sedhiṣyantaḥ
Vocativesedhiṣyan sedhiṣyantau sedhiṣyantaḥ
Accusativesedhiṣyantam sedhiṣyantau sedhiṣyataḥ
Instrumentalsedhiṣyatā sedhiṣyadbhyām sedhiṣyadbhiḥ
Dativesedhiṣyate sedhiṣyadbhyām sedhiṣyadbhyaḥ
Ablativesedhiṣyataḥ sedhiṣyadbhyām sedhiṣyadbhyaḥ
Genitivesedhiṣyataḥ sedhiṣyatoḥ sedhiṣyatām
Locativesedhiṣyati sedhiṣyatoḥ sedhiṣyatsu

Compound sedhiṣyat -

Adverb -sedhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria