Declension table of ?sedhiṣyantī

Deva

FeminineSingularDualPlural
Nominativesedhiṣyantī sedhiṣyantyau sedhiṣyantyaḥ
Vocativesedhiṣyanti sedhiṣyantyau sedhiṣyantyaḥ
Accusativesedhiṣyantīm sedhiṣyantyau sedhiṣyantīḥ
Instrumentalsedhiṣyantyā sedhiṣyantībhyām sedhiṣyantībhiḥ
Dativesedhiṣyantyai sedhiṣyantībhyām sedhiṣyantībhyaḥ
Ablativesedhiṣyantyāḥ sedhiṣyantībhyām sedhiṣyantībhyaḥ
Genitivesedhiṣyantyāḥ sedhiṣyantyoḥ sedhiṣyantīnām
Locativesedhiṣyantyām sedhiṣyantyoḥ sedhiṣyantīṣu

Compound sedhiṣyanti - sedhiṣyantī -

Adverb -sedhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria