Declension table of ?sedhat

Deva

NeuterSingularDualPlural
Nominativesedhat sedhantī sedhatī sedhanti
Vocativesedhat sedhantī sedhatī sedhanti
Accusativesedhat sedhantī sedhatī sedhanti
Instrumentalsedhatā sedhadbhyām sedhadbhiḥ
Dativesedhate sedhadbhyām sedhadbhyaḥ
Ablativesedhataḥ sedhadbhyām sedhadbhyaḥ
Genitivesedhataḥ sedhatoḥ sedhatām
Locativesedhati sedhatoḥ sedhatsu

Adverb -sedhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria