Declension table of ?sedhat

Deva

MasculineSingularDualPlural
Nominativesedhan sedhantau sedhantaḥ
Vocativesedhan sedhantau sedhantaḥ
Accusativesedhantam sedhantau sedhataḥ
Instrumentalsedhatā sedhadbhyām sedhadbhiḥ
Dativesedhate sedhadbhyām sedhadbhyaḥ
Ablativesedhataḥ sedhadbhyām sedhadbhyaḥ
Genitivesedhataḥ sedhatoḥ sedhatām
Locativesedhati sedhatoḥ sedhatsu

Compound sedhat -

Adverb -sedhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria