Declension table of ?sedhanīya

Deva

MasculineSingularDualPlural
Nominativesedhanīyaḥ sedhanīyau sedhanīyāḥ
Vocativesedhanīya sedhanīyau sedhanīyāḥ
Accusativesedhanīyam sedhanīyau sedhanīyān
Instrumentalsedhanīyena sedhanīyābhyām sedhanīyaiḥ sedhanīyebhiḥ
Dativesedhanīyāya sedhanīyābhyām sedhanīyebhyaḥ
Ablativesedhanīyāt sedhanīyābhyām sedhanīyebhyaḥ
Genitivesedhanīyasya sedhanīyayoḥ sedhanīyānām
Locativesedhanīye sedhanīyayoḥ sedhanīyeṣu

Compound sedhanīya -

Adverb -sedhanīyam -sedhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria