Declension table of ?sedha

Deva

NeuterSingularDualPlural
Nominativesedham sedhe sedhāni
Vocativesedha sedhe sedhāni
Accusativesedham sedhe sedhāni
Instrumentalsedhena sedhābhyām sedhaiḥ
Dativesedhāya sedhābhyām sedhebhyaḥ
Ablativesedhāt sedhābhyām sedhebhyaḥ
Genitivesedhasya sedhayoḥ sedhānām
Locativesedhe sedhayoḥ sedheṣu

Compound sedha -

Adverb -sedham -sedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria