Declension table of ?secayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesecayiṣyamāṇam secayiṣyamāṇe secayiṣyamāṇāni
Vocativesecayiṣyamāṇa secayiṣyamāṇe secayiṣyamāṇāni
Accusativesecayiṣyamāṇam secayiṣyamāṇe secayiṣyamāṇāni
Instrumentalsecayiṣyamāṇena secayiṣyamāṇābhyām secayiṣyamāṇaiḥ
Dativesecayiṣyamāṇāya secayiṣyamāṇābhyām secayiṣyamāṇebhyaḥ
Ablativesecayiṣyamāṇāt secayiṣyamāṇābhyām secayiṣyamāṇebhyaḥ
Genitivesecayiṣyamāṇasya secayiṣyamāṇayoḥ secayiṣyamāṇānām
Locativesecayiṣyamāṇe secayiṣyamāṇayoḥ secayiṣyamāṇeṣu

Compound secayiṣyamāṇa -

Adverb -secayiṣyamāṇam -secayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria