Declension table of ?seṭitavya

Deva

MasculineSingularDualPlural
Nominativeseṭitavyaḥ seṭitavyau seṭitavyāḥ
Vocativeseṭitavya seṭitavyau seṭitavyāḥ
Accusativeseṭitavyam seṭitavyau seṭitavyān
Instrumentalseṭitavyena seṭitavyābhyām seṭitavyaiḥ seṭitavyebhiḥ
Dativeseṭitavyāya seṭitavyābhyām seṭitavyebhyaḥ
Ablativeseṭitavyāt seṭitavyābhyām seṭitavyebhyaḥ
Genitiveseṭitavyasya seṭitavyayoḥ seṭitavyānām
Locativeseṭitavye seṭitavyayoḥ seṭitavyeṣu

Compound seṭitavya -

Adverb -seṭitavyam -seṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria