Declension table of ?seṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeseṭiṣyat seṭiṣyantī seṭiṣyatī seṭiṣyanti
Vocativeseṭiṣyat seṭiṣyantī seṭiṣyatī seṭiṣyanti
Accusativeseṭiṣyat seṭiṣyantī seṭiṣyatī seṭiṣyanti
Instrumentalseṭiṣyatā seṭiṣyadbhyām seṭiṣyadbhiḥ
Dativeseṭiṣyate seṭiṣyadbhyām seṭiṣyadbhyaḥ
Ablativeseṭiṣyataḥ seṭiṣyadbhyām seṭiṣyadbhyaḥ
Genitiveseṭiṣyataḥ seṭiṣyatoḥ seṭiṣyatām
Locativeseṭiṣyati seṭiṣyatoḥ seṭiṣyatsu

Adverb -seṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria