Declension table of ?seṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeseṭiṣyan seṭiṣyantau seṭiṣyantaḥ
Vocativeseṭiṣyan seṭiṣyantau seṭiṣyantaḥ
Accusativeseṭiṣyantam seṭiṣyantau seṭiṣyataḥ
Instrumentalseṭiṣyatā seṭiṣyadbhyām seṭiṣyadbhiḥ
Dativeseṭiṣyate seṭiṣyadbhyām seṭiṣyadbhyaḥ
Ablativeseṭiṣyataḥ seṭiṣyadbhyām seṭiṣyadbhyaḥ
Genitiveseṭiṣyataḥ seṭiṣyatoḥ seṭiṣyatām
Locativeseṭiṣyati seṭiṣyatoḥ seṭiṣyatsu

Compound seṭiṣyat -

Adverb -seṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria