Declension table of ?seṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeseṭiṣyamāṇā seṭiṣyamāṇe seṭiṣyamāṇāḥ
Vocativeseṭiṣyamāṇe seṭiṣyamāṇe seṭiṣyamāṇāḥ
Accusativeseṭiṣyamāṇām seṭiṣyamāṇe seṭiṣyamāṇāḥ
Instrumentalseṭiṣyamāṇayā seṭiṣyamāṇābhyām seṭiṣyamāṇābhiḥ
Dativeseṭiṣyamāṇāyai seṭiṣyamāṇābhyām seṭiṣyamāṇābhyaḥ
Ablativeseṭiṣyamāṇāyāḥ seṭiṣyamāṇābhyām seṭiṣyamāṇābhyaḥ
Genitiveseṭiṣyamāṇāyāḥ seṭiṣyamāṇayoḥ seṭiṣyamāṇānām
Locativeseṭiṣyamāṇāyām seṭiṣyamāṇayoḥ seṭiṣyamāṇāsu

Adverb -seṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria