Declension table of ?seṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeseṭiṣyamāṇam seṭiṣyamāṇe seṭiṣyamāṇāni
Vocativeseṭiṣyamāṇa seṭiṣyamāṇe seṭiṣyamāṇāni
Accusativeseṭiṣyamāṇam seṭiṣyamāṇe seṭiṣyamāṇāni
Instrumentalseṭiṣyamāṇena seṭiṣyamāṇābhyām seṭiṣyamāṇaiḥ
Dativeseṭiṣyamāṇāya seṭiṣyamāṇābhyām seṭiṣyamāṇebhyaḥ
Ablativeseṭiṣyamāṇāt seṭiṣyamāṇābhyām seṭiṣyamāṇebhyaḥ
Genitiveseṭiṣyamāṇasya seṭiṣyamāṇayoḥ seṭiṣyamāṇānām
Locativeseṭiṣyamāṇe seṭiṣyamāṇayoḥ seṭiṣyamāṇeṣu

Compound seṭiṣyamāṇa -

Adverb -seṭiṣyamāṇam -seṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria