Declension table of ?seṭat

Deva

NeuterSingularDualPlural
Nominativeseṭat seṭantī seṭatī seṭanti
Vocativeseṭat seṭantī seṭatī seṭanti
Accusativeseṭat seṭantī seṭatī seṭanti
Instrumentalseṭatā seṭadbhyām seṭadbhiḥ
Dativeseṭate seṭadbhyām seṭadbhyaḥ
Ablativeseṭataḥ seṭadbhyām seṭadbhyaḥ
Genitiveseṭataḥ seṭatoḥ seṭatām
Locativeseṭati seṭatoḥ seṭatsu

Adverb -seṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria