Declension table of ?seṭat

Deva

MasculineSingularDualPlural
Nominativeseṭan seṭantau seṭantaḥ
Vocativeseṭan seṭantau seṭantaḥ
Accusativeseṭantam seṭantau seṭataḥ
Instrumentalseṭatā seṭadbhyām seṭadbhiḥ
Dativeseṭate seṭadbhyām seṭadbhyaḥ
Ablativeseṭataḥ seṭadbhyām seṭadbhyaḥ
Genitiveseṭataḥ seṭatoḥ seṭatām
Locativeseṭati seṭatoḥ seṭatsu

Compound seṭat -

Adverb -seṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria