Declension table of ?seṭantī

Deva

FeminineSingularDualPlural
Nominativeseṭantī seṭantyau seṭantyaḥ
Vocativeseṭanti seṭantyau seṭantyaḥ
Accusativeseṭantīm seṭantyau seṭantīḥ
Instrumentalseṭantyā seṭantībhyām seṭantībhiḥ
Dativeseṭantyai seṭantībhyām seṭantībhyaḥ
Ablativeseṭantyāḥ seṭantībhyām seṭantībhyaḥ
Genitiveseṭantyāḥ seṭantyoḥ seṭantīnām
Locativeseṭantyām seṭantyoḥ seṭantīṣu

Compound seṭanti - seṭantī -

Adverb -seṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria