Declension table of ?seṭamānā

Deva

FeminineSingularDualPlural
Nominativeseṭamānā seṭamāne seṭamānāḥ
Vocativeseṭamāne seṭamāne seṭamānāḥ
Accusativeseṭamānām seṭamāne seṭamānāḥ
Instrumentalseṭamānayā seṭamānābhyām seṭamānābhiḥ
Dativeseṭamānāyai seṭamānābhyām seṭamānābhyaḥ
Ablativeseṭamānāyāḥ seṭamānābhyām seṭamānābhyaḥ
Genitiveseṭamānāyāḥ seṭamānayoḥ seṭamānānām
Locativeseṭamānāyām seṭamānayoḥ seṭamānāsu

Adverb -seṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria