Declension table of ?seṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeseṣyamāṇam seṣyamāṇe seṣyamāṇāni
Vocativeseṣyamāṇa seṣyamāṇe seṣyamāṇāni
Accusativeseṣyamāṇam seṣyamāṇe seṣyamāṇāni
Instrumentalseṣyamāṇena seṣyamāṇābhyām seṣyamāṇaiḥ
Dativeseṣyamāṇāya seṣyamāṇābhyām seṣyamāṇebhyaḥ
Ablativeseṣyamāṇāt seṣyamāṇābhyām seṣyamāṇebhyaḥ
Genitiveseṣyamāṇasya seṣyamāṇayoḥ seṣyamāṇānām
Locativeseṣyamāṇe seṣyamāṇayoḥ seṣyamāṇeṣu

Compound seṣyamāṇa -

Adverb -seṣyamāṇam -seṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria