Declension table of ?seṣṭika

Deva

MasculineSingularDualPlural
Nominativeseṣṭikaḥ seṣṭikau seṣṭikāḥ
Vocativeseṣṭika seṣṭikau seṣṭikāḥ
Accusativeseṣṭikam seṣṭikau seṣṭikān
Instrumentalseṣṭikena seṣṭikābhyām seṣṭikaiḥ seṣṭikebhiḥ
Dativeseṣṭikāya seṣṭikābhyām seṣṭikebhyaḥ
Ablativeseṣṭikāt seṣṭikābhyām seṣṭikebhyaḥ
Genitiveseṣṭikasya seṣṭikayoḥ seṣṭikānām
Locativeseṣṭike seṣṭikayoḥ seṣṭikeṣu

Compound seṣṭika -

Adverb -seṣṭikam -seṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria