सुबन्तावली ?सञ्जतर

Roma

नपुंसकम्एकद्विबहु
प्रथमासञ्जतरम् सञ्जतरे सञ्जतराणि
सम्बोधनम्सञ्जतर सञ्जतरे सञ्जतराणि
द्वितीयासञ्जतरम् सञ्जतरे सञ्जतराणि
तृतीयासञ्जतरेण सञ्जतराभ्याम् सञ्जतरैः
चतुर्थीसञ्जतराय सञ्जतराभ्याम् सञ्जतरेभ्यः
पञ्चमीसञ्जतरात् सञ्जतराभ्याम् सञ्जतरेभ्यः
षष्ठीसञ्जतरस्य सञ्जतरयोः सञ्जतराणाम्
सप्तमीसञ्जतरे सञ्जतरयोः सञ्जतरेषु

समास सञ्जतर

अव्यय ॰सञ्जतरम् ॰सञ्जतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria