Declension table of saśmaśru

Deva

FeminineSingularDualPlural
Nominativesaśmaśruḥ saśmaśrū saśmaśravaḥ
Vocativesaśmaśro saśmaśrū saśmaśravaḥ
Accusativesaśmaśrum saśmaśrū saśmaśrūḥ
Instrumentalsaśmaśrvā saśmaśrubhyām saśmaśrubhiḥ
Dativesaśmaśrvai saśmaśrave saśmaśrubhyām saśmaśrubhyaḥ
Ablativesaśmaśrvāḥ saśmaśroḥ saśmaśrubhyām saśmaśrubhyaḥ
Genitivesaśmaśrvāḥ saśmaśroḥ saśmaśrvoḥ saśmaśrūṇām
Locativesaśmaśrvām saśmaśrau saśmaśrvoḥ saśmaśruṣu

Compound saśmaśru -

Adverb -saśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria