Declension table of ?saśleṣatva

Deva

NeuterSingularDualPlural
Nominativesaśleṣatvam saśleṣatve saśleṣatvāni
Vocativesaśleṣatva saśleṣatve saśleṣatvāni
Accusativesaśleṣatvam saśleṣatve saśleṣatvāni
Instrumentalsaśleṣatvena saśleṣatvābhyām saśleṣatvaiḥ
Dativesaśleṣatvāya saśleṣatvābhyām saśleṣatvebhyaḥ
Ablativesaśleṣatvāt saśleṣatvābhyām saśleṣatvebhyaḥ
Genitivesaśleṣatvasya saśleṣatvayoḥ saśleṣatvānām
Locativesaśleṣatve saśleṣatvayoḥ saśleṣatveṣu

Compound saśleṣatva -

Adverb -saśleṣatvam -saśleṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria