Declension table of ?saśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativesaśīrṣaṇā saśīrṣaṇe saśīrṣaṇāḥ
Vocativesaśīrṣaṇe saśīrṣaṇe saśīrṣaṇāḥ
Accusativesaśīrṣaṇām saśīrṣaṇe saśīrṣaṇāḥ
Instrumentalsaśīrṣaṇayā saśīrṣaṇābhyām saśīrṣaṇābhiḥ
Dativesaśīrṣaṇāyai saśīrṣaṇābhyām saśīrṣaṇābhyaḥ
Ablativesaśīrṣaṇāyāḥ saśīrṣaṇābhyām saśīrṣaṇābhyaḥ
Genitivesaśīrṣaṇāyāḥ saśīrṣaṇayoḥ saśīrṣaṇānām
Locativesaśīrṣaṇāyām saśīrṣaṇayoḥ saśīrṣaṇāsu

Adverb -saśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria