Declension table of ?saśeṣatva

Deva

NeuterSingularDualPlural
Nominativesaśeṣatvam saśeṣatve saśeṣatvāni
Vocativesaśeṣatva saśeṣatve saśeṣatvāni
Accusativesaśeṣatvam saśeṣatve saśeṣatvāni
Instrumentalsaśeṣatvena saśeṣatvābhyām saśeṣatvaiḥ
Dativesaśeṣatvāya saśeṣatvābhyām saśeṣatvebhyaḥ
Ablativesaśeṣatvāt saśeṣatvābhyām saśeṣatvebhyaḥ
Genitivesaśeṣatvasya saśeṣatvayoḥ saśeṣatvānām
Locativesaśeṣatve saśeṣatvayoḥ saśeṣatveṣu

Compound saśeṣatva -

Adverb -saśeṣatvam -saśeṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria