सुबन्तावली ?सशयन

Roma

पुमान्एकद्विबहु
प्रथमासशयनः सशयनौ सशयनाः
सम्बोधनम्सशयन सशयनौ सशयनाः
द्वितीयासशयनम् सशयनौ सशयनान्
तृतीयासशयनेन सशयनाभ्याम् सशयनैः
चतुर्थीसशयनाय सशयनाभ्याम् सशयनेभ्यः
पञ्चमीसशयनात् सशयनाभ्याम् सशयनेभ्यः
षष्ठीसशयनस्य सशयनयोः सशयनानाम्
सप्तमीसशयने सशयनयोः सशयनेषु

समास सशयन

अव्यय ॰सशयनम् ॰सशयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria