Declension table of ?saśatrughnā

Deva

FeminineSingularDualPlural
Nominativesaśatrughnā saśatrughne saśatrughnāḥ
Vocativesaśatrughne saśatrughne saśatrughnāḥ
Accusativesaśatrughnām saśatrughne saśatrughnāḥ
Instrumentalsaśatrughnayā saśatrughnābhyām saśatrughnābhiḥ
Dativesaśatrughnāyai saśatrughnābhyām saśatrughnābhyaḥ
Ablativesaśatrughnāyāḥ saśatrughnābhyām saśatrughnābhyaḥ
Genitivesaśatrughnāyāḥ saśatrughnayoḥ saśatrughnānām
Locativesaśatrughnāyām saśatrughnayoḥ saśatrughnāsu

Adverb -saśatrughnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria