Declension table of ?saśastramarutvatīya

Deva

MasculineSingularDualPlural
Nominativesaśastramarutvatīyaḥ saśastramarutvatīyau saśastramarutvatīyāḥ
Vocativesaśastramarutvatīya saśastramarutvatīyau saśastramarutvatīyāḥ
Accusativesaśastramarutvatīyam saśastramarutvatīyau saśastramarutvatīyān
Instrumentalsaśastramarutvatīyena saśastramarutvatīyābhyām saśastramarutvatīyaiḥ saśastramarutvatīyebhiḥ
Dativesaśastramarutvatīyāya saśastramarutvatīyābhyām saśastramarutvatīyebhyaḥ
Ablativesaśastramarutvatīyāt saśastramarutvatīyābhyām saśastramarutvatīyebhyaḥ
Genitivesaśastramarutvatīyasya saśastramarutvatīyayoḥ saśastramarutvatīyānām
Locativesaśastramarutvatīye saśastramarutvatīyayoḥ saśastramarutvatīyeṣu

Compound saśastramarutvatīya -

Adverb -saśastramarutvatīyam -saśastramarutvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria