सुबन्तावली ?सशल्क

Roma

पुमान्एकद्विबहु
प्रथमासशल्कः सशल्कौ सशल्काः
सम्बोधनम्सशल्क सशल्कौ सशल्काः
द्वितीयासशल्कम् सशल्कौ सशल्कान्
तृतीयासशल्केन सशल्काभ्याम् सशल्कैः सशल्केभिः
चतुर्थीसशल्काय सशल्काभ्याम् सशल्केभ्यः
पञ्चमीसशल्कात् सशल्काभ्याम् सशल्केभ्यः
षष्ठीसशल्कस्य सशल्कयोः सशल्कानाम्
सप्तमीसशल्के सशल्कयोः सशल्केषु

समास सशल्क

अव्यय ॰सशल्कम् ॰सशल्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria