सुबन्तावली ?सशैलवनकानना

Roma

स्त्रीएकद्विबहु
प्रथमासशैलवनकानना सशैलवनकानने सशैलवनकाननाः
सम्बोधनम्सशैलवनकानने सशैलवनकानने सशैलवनकाननाः
द्वितीयासशैलवनकाननाम् सशैलवनकानने सशैलवनकाननाः
तृतीयासशैलवनकाननया सशैलवनकाननाभ्याम् सशैलवनकाननाभिः
चतुर्थीसशैलवनकाननायै सशैलवनकाननाभ्याम् सशैलवनकाननाभ्यः
पञ्चमीसशैलवनकाननायाः सशैलवनकाननाभ्याम् सशैलवनकाननाभ्यः
षष्ठीसशैलवनकाननायाः सशैलवनकाननयोः सशैलवनकाननानाम्
सप्तमीसशैलवनकाननायाम् सशैलवनकाननयोः सशैलवनकाननासु

अव्यय ॰सशैलवनकाननम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria