सुबन्तावली ?सशैलवनकानन

Roma

पुमान्एकद्विबहु
प्रथमासशैलवनकाननः सशैलवनकाननौ सशैलवनकाननाः
सम्बोधनम्सशैलवनकानन सशैलवनकाननौ सशैलवनकाननाः
द्वितीयासशैलवनकाननम् सशैलवनकाननौ सशैलवनकाननान्
तृतीयासशैलवनकाननेन सशैलवनकाननाभ्याम् सशैलवनकाननैः सशैलवनकाननेभिः
चतुर्थीसशैलवनकाननाय सशैलवनकाननाभ्याम् सशैलवनकाननेभ्यः
पञ्चमीसशैलवनकाननात् सशैलवनकाननाभ्याम् सशैलवनकाननेभ्यः
षष्ठीसशैलवनकाननस्य सशैलवनकाननयोः सशैलवनकाननानाम्
सप्तमीसशैलवनकानने सशैलवनकाननयोः सशैलवनकाननेषु

समास सशैलवनकानन

अव्यय ॰सशैलवनकाननम् ॰सशैलवनकाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria