Declension table of ?saśaṅkā

Deva

FeminineSingularDualPlural
Nominativesaśaṅkā saśaṅke saśaṅkāḥ
Vocativesaśaṅke saśaṅke saśaṅkāḥ
Accusativesaśaṅkām saśaṅke saśaṅkāḥ
Instrumentalsaśaṅkayā saśaṅkābhyām saśaṅkābhiḥ
Dativesaśaṅkāyai saśaṅkābhyām saśaṅkābhyaḥ
Ablativesaśaṅkāyāḥ saśaṅkābhyām saśaṅkābhyaḥ
Genitivesaśaṅkāyāḥ saśaṅkayoḥ saśaṅkānām
Locativesaśaṅkāyām saśaṅkayoḥ saśaṅkāsu

Adverb -saśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria