Declension table of ?saśaṅka

Deva

NeuterSingularDualPlural
Nominativesaśaṅkam saśaṅke saśaṅkāni
Vocativesaśaṅka saśaṅke saśaṅkāni
Accusativesaśaṅkam saśaṅke saśaṅkāni
Instrumentalsaśaṅkena saśaṅkābhyām saśaṅkaiḥ
Dativesaśaṅkāya saśaṅkābhyām saśaṅkebhyaḥ
Ablativesaśaṅkāt saśaṅkābhyām saśaṅkebhyaḥ
Genitivesaśaṅkasya saśaṅkayoḥ saśaṅkānām
Locativesaśaṅke saśaṅkayoḥ saśaṅkeṣu

Compound saśaṅka -

Adverb -saśaṅkam -saśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria