Declension table of ?saśālka

Deva

MasculineSingularDualPlural
Nominativesaśālkaḥ saśālkau saśālkāḥ
Vocativesaśālka saśālkau saśālkāḥ
Accusativesaśālkam saśālkau saśālkān
Instrumentalsaśālkena saśālkābhyām saśālkaiḥ saśālkebhiḥ
Dativesaśālkāya saśālkābhyām saśālkebhyaḥ
Ablativesaśālkāt saśālkābhyām saśālkebhyaḥ
Genitivesaśālkasya saśālkayoḥ saśālkānām
Locativesaśālke saśālkayoḥ saśālkeṣu

Compound saśālka -

Adverb -saśālkam -saśālkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria