Declension table of ?saśākhānagarā

Deva

FeminineSingularDualPlural
Nominativesaśākhānagarā saśākhānagare saśākhānagarāḥ
Vocativesaśākhānagare saśākhānagare saśākhānagarāḥ
Accusativesaśākhānagarām saśākhānagare saśākhānagarāḥ
Instrumentalsaśākhānagarayā saśākhānagarābhyām saśākhānagarābhiḥ
Dativesaśākhānagarāyai saśākhānagarābhyām saśākhānagarābhyaḥ
Ablativesaśākhānagarāyāḥ saśākhānagarābhyām saśākhānagarābhyaḥ
Genitivesaśākhānagarāyāḥ saśākhānagarayoḥ saśākhānagarāṇām
Locativesaśākhānagarāyām saśākhānagarayoḥ saśākhānagarāsu

Adverb -saśākhānagaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria