सुबन्तावली ?सयत्ना

Roma

स्त्रीएकद्विबहु
प्रथमासयत्ना सयत्ने सयत्नाः
सम्बोधनम्सयत्ने सयत्ने सयत्नाः
द्वितीयासयत्नाम् सयत्ने सयत्नाः
तृतीयासयत्नया सयत्नाभ्याम् सयत्नाभिः
चतुर्थीसयत्नायै सयत्नाभ्याम् सयत्नाभ्यः
पञ्चमीसयत्नायाः सयत्नाभ्याम् सयत्नाभ्यः
षष्ठीसयत्नायाः सयत्नयोः सयत्नानाम्
सप्तमीसयत्नायाम् सयत्नयोः सयत्नासु

अव्यय ॰सयत्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria