सुबन्तावली ?सयन

Roma

पुमान्एकद्विबहु
प्रथमासयनः सयनौ सयनाः
सम्बोधनम्सयन सयनौ सयनाः
द्वितीयासयनम् सयनौ सयनान्
तृतीयासयनेन सयनाभ्याम् सयनैः सयनेभिः
चतुर्थीसयनाय सयनाभ्याम् सयनेभ्यः
पञ्चमीसयनात् सयनाभ्याम् सयनेभ्यः
षष्ठीसयनस्य सयनयोः सयनानाम्
सप्तमीसयने सयनयोः सयनेषु

समास सयन

अव्यय ॰सयनम् ॰सयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria