सुबन्तावली ?सयक्ष्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासयक्ष्म सयक्ष्मणी सयक्ष्माणि
सम्बोधनम्सयक्ष्मन् सयक्ष्म सयक्ष्मणी सयक्ष्माणि
द्वितीयासयक्ष्म सयक्ष्मणी सयक्ष्माणि
तृतीयासयक्ष्मणा सयक्ष्मभ्याम् सयक्ष्मभिः
चतुर्थीसयक्ष्मणे सयक्ष्मभ्याम् सयक्ष्मभ्यः
पञ्चमीसयक्ष्मणः सयक्ष्मभ्याम् सयक्ष्मभ्यः
षष्ठीसयक्ष्मणः सयक्ष्मणोः सयक्ष्मणाम्
सप्तमीसयक्ष्मणि सयक्ष्मणोः सयक्ष्मसु

समास सयक्ष्म

अव्यय ॰सयक्ष्म ॰सयक्ष्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria