सुबन्तावली ?सव्येष्ठसारथी

Roma

पुमान्एकद्विबहु
प्रथमासव्येष्ठसारथीः सव्येष्ठसारथ्या सव्येष्ठसारथ्यः
सम्बोधनम्सव्येष्ठसारथीः सव्येष्ठसारथि सव्येष्ठसारथ्या सव्येष्ठसारथ्यः
द्वितीयासव्येष्ठसारथ्यम् सव्येष्ठसारथ्या सव्येष्ठसारथ्यः
तृतीयासव्येष्ठसारथ्या सव्येष्ठसारथीभ्याम् सव्येष्ठसारथीभिः
चतुर्थीसव्येष्ठसारथ्ये सव्येष्ठसारथीभ्याम् सव्येष्ठसारथीभ्यः
पञ्चमीसव्येष्ठसारथ्यः सव्येष्ठसारथीभ्याम् सव्येष्ठसारथीभ्यः
षष्ठीसव्येष्ठसारथ्यः सव्येष्ठसारथ्योः सव्येष्ठसारथीनाम्
सप्तमीसव्येष्ठसारथ्यि सव्येष्ठसारथ्याम् सव्येष्ठसारथ्योः सव्येष्ठसारथीषु

समास सव्येष्ठसारथि सव्येष्ठसारथी

अव्यय ॰सव्येष्ठसारथि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria