सुबन्तावली ?सव्यभिचारसिद्धान्तग्रन्थदीधितिटीका

Roma

स्त्रीएकद्विबहु
प्रथमासव्यभिचारसिद्धान्तग्रन्थदीधितिटीका सव्यभिचारसिद्धान्तग्रन्थदीधितिटीके सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकाः
सम्बोधनम्सव्यभिचारसिद्धान्तग्रन्थदीधितिटीके सव्यभिचारसिद्धान्तग्रन्थदीधितिटीके सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकाः
द्वितीयासव्यभिचारसिद्धान्तग्रन्थदीधितिटीकाम् सव्यभिचारसिद्धान्तग्रन्थदीधितिटीके सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकाः
तृतीयासव्यभिचारसिद्धान्तग्रन्थदीधितिटीकया सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकाभ्याम् सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकाभिः
चतुर्थीसव्यभिचारसिद्धान्तग्रन्थदीधितिटीकायै सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकाभ्याम् सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकाभ्यः
पञ्चमीसव्यभिचारसिद्धान्तग्रन्थदीधितिटीकायाः सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकाभ्याम् सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकाभ्यः
षष्ठीसव्यभिचारसिद्धान्तग्रन्थदीधितिटीकायाः सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकयोः सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकानाम्
सप्तमीसव्यभिचारसिद्धान्तग्रन्थदीधितिटीकायाम् सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकयोः सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकासु

अव्यय ॰सव्यभिचारसिद्धान्तग्रन्थदीधितिटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria