सुबन्तावली ?सव्यभिचारसामान्यनिरुक्तिक्रोड

Roma

पुमान्एकद्विबहु
प्रथमासव्यभिचारसामान्यनिरुक्तिक्रोडः सव्यभिचारसामान्यनिरुक्तिक्रोडौ सव्यभिचारसामान्यनिरुक्तिक्रोडाः
सम्बोधनम्सव्यभिचारसामान्यनिरुक्तिक्रोड सव्यभिचारसामान्यनिरुक्तिक्रोडौ सव्यभिचारसामान्यनिरुक्तिक्रोडाः
द्वितीयासव्यभिचारसामान्यनिरुक्तिक्रोडम् सव्यभिचारसामान्यनिरुक्तिक्रोडौ सव्यभिचारसामान्यनिरुक्तिक्रोडान्
तृतीयासव्यभिचारसामान्यनिरुक्तिक्रोडेन सव्यभिचारसामान्यनिरुक्तिक्रोडाभ्याम् सव्यभिचारसामान्यनिरुक्तिक्रोडैः सव्यभिचारसामान्यनिरुक्तिक्रोडेभिः
चतुर्थीसव्यभिचारसामान्यनिरुक्तिक्रोडाय सव्यभिचारसामान्यनिरुक्तिक्रोडाभ्याम् सव्यभिचारसामान्यनिरुक्तिक्रोडेभ्यः
पञ्चमीसव्यभिचारसामान्यनिरुक्तिक्रोडात् सव्यभिचारसामान्यनिरुक्तिक्रोडाभ्याम् सव्यभिचारसामान्यनिरुक्तिक्रोडेभ्यः
षष्ठीसव्यभिचारसामान्यनिरुक्तिक्रोडस्य सव्यभिचारसामान्यनिरुक्तिक्रोडयोः सव्यभिचारसामान्यनिरुक्तिक्रोडानाम्
सप्तमीसव्यभिचारसामान्यनिरुक्तिक्रोडे सव्यभिचारसामान्यनिरुक्तिक्रोडयोः सव्यभिचारसामान्यनिरुक्तिक्रोडेषु

समास सव्यभिचारसामान्यनिरुक्तिक्रोड

अव्यय ॰सव्यभिचारसामान्यनिरुक्तिक्रोडम् ॰सव्यभिचारसामान्यनिरुक्तिक्रोडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria