सुबन्तावली ?सव्यभिचारसामान्यनिरुक्ति

Roma

स्त्रीएकद्विबहु
प्रथमासव्यभिचारसामान्यनिरुक्तिः सव्यभिचारसामान्यनिरुक्ती सव्यभिचारसामान्यनिरुक्तयः
सम्बोधनम्सव्यभिचारसामान्यनिरुक्ते सव्यभिचारसामान्यनिरुक्ती सव्यभिचारसामान्यनिरुक्तयः
द्वितीयासव्यभिचारसामान्यनिरुक्तिम् सव्यभिचारसामान्यनिरुक्ती सव्यभिचारसामान्यनिरुक्तीः
तृतीयासव्यभिचारसामान्यनिरुक्त्या सव्यभिचारसामान्यनिरुक्तिभ्याम् सव्यभिचारसामान्यनिरुक्तिभिः
चतुर्थीसव्यभिचारसामान्यनिरुक्त्यै सव्यभिचारसामान्यनिरुक्तये सव्यभिचारसामान्यनिरुक्तिभ्याम् सव्यभिचारसामान्यनिरुक्तिभ्यः
पञ्चमीसव्यभिचारसामान्यनिरुक्त्याः सव्यभिचारसामान्यनिरुक्तेः सव्यभिचारसामान्यनिरुक्तिभ्याम् सव्यभिचारसामान्यनिरुक्तिभ्यः
षष्ठीसव्यभिचारसामान्यनिरुक्त्याः सव्यभिचारसामान्यनिरुक्तेः सव्यभिचारसामान्यनिरुक्त्योः सव्यभिचारसामान्यनिरुक्तीनाम्
सप्तमीसव्यभिचारसामान्यनिरुक्त्याम् सव्यभिचारसामान्यनिरुक्तौ सव्यभिचारसामान्यनिरुक्त्योः सव्यभिचारसामान्यनिरुक्तिषु

समास सव्यभिचारसामान्यनिरुक्ति

अव्यय ॰सव्यभिचारसामान्यनिरुक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria