Declension table of ?savyabhicārā

Deva

FeminineSingularDualPlural
Nominativesavyabhicārā savyabhicāre savyabhicārāḥ
Vocativesavyabhicāre savyabhicāre savyabhicārāḥ
Accusativesavyabhicārām savyabhicāre savyabhicārāḥ
Instrumentalsavyabhicārayā savyabhicārābhyām savyabhicārābhiḥ
Dativesavyabhicārāyai savyabhicārābhyām savyabhicārābhyaḥ
Ablativesavyabhicārāyāḥ savyabhicārābhyām savyabhicārābhyaḥ
Genitivesavyabhicārāyāḥ savyabhicārayoḥ savyabhicārāṇām
Locativesavyabhicārāyām savyabhicārayoḥ savyabhicārāsu

Adverb -savyabhicāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria