सुबन्तावली ?सव्यापसव्य

Roma

पुमान्एकद्विबहु
प्रथमासव्यापसव्यः सव्यापसव्यौ सव्यापसव्याः
सम्बोधनम्सव्यापसव्य सव्यापसव्यौ सव्यापसव्याः
द्वितीयासव्यापसव्यम् सव्यापसव्यौ सव्यापसव्यान्
तृतीयासव्यापसव्येन सव्यापसव्याभ्याम् सव्यापसव्यैः सव्यापसव्येभिः
चतुर्थीसव्यापसव्याय सव्यापसव्याभ्याम् सव्यापसव्येभ्यः
पञ्चमीसव्यापसव्यात् सव्यापसव्याभ्याम् सव्यापसव्येभ्यः
षष्ठीसव्यापसव्यस्य सव्यापसव्ययोः सव्यापसव्यानाम्
सप्तमीसव्यापसव्ये सव्यापसव्ययोः सव्यापसव्येषु

समास सव्यापसव्य

अव्यय ॰सव्यापसव्यम् ॰सव्यापसव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria