सुबन्तावली ?सव्याहृतिप्रणवक

Roma

पुमान्एकद्विबहु
प्रथमासव्याहृतिप्रणवकः सव्याहृतिप्रणवकौ सव्याहृतिप्रणवकाः
सम्बोधनम्सव्याहृतिप्रणवक सव्याहृतिप्रणवकौ सव्याहृतिप्रणवकाः
द्वितीयासव्याहृतिप्रणवकम् सव्याहृतिप्रणवकौ सव्याहृतिप्रणवकान्
तृतीयासव्याहृतिप्रणवकेन सव्याहृतिप्रणवकाभ्याम् सव्याहृतिप्रणवकैः सव्याहृतिप्रणवकेभिः
चतुर्थीसव्याहृतिप्रणवकाय सव्याहृतिप्रणवकाभ्याम् सव्याहृतिप्रणवकेभ्यः
पञ्चमीसव्याहृतिप्रणवकात् सव्याहृतिप्रणवकाभ्याम् सव्याहृतिप्रणवकेभ्यः
षष्ठीसव्याहृतिप्रणवकस्य सव्याहृतिप्रणवकयोः सव्याहृतिप्रणवकानाम्
सप्तमीसव्याहृतिप्रणवके सव्याहृतिप्रणवकयोः सव्याहृतिप्रणवकेषु

समास सव्याहृतिप्रणवक

अव्यय ॰सव्याहृतिप्रणवकम् ॰सव्याहृतिप्रणवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria