Declension table of savya

Deva

MasculineSingularDualPlural
Nominativesavyaḥ savyau savyāḥ
Vocativesavya savyau savyāḥ
Accusativesavyam savyau savyān
Instrumentalsavyena savyābhyām savyaiḥ savyebhiḥ
Dativesavyāya savyābhyām savyebhyaḥ
Ablativesavyāt savyābhyām savyebhyaḥ
Genitivesavyasya savyayoḥ savyānām
Locativesavye savyayoḥ savyeṣu

Compound savya -

Adverb -savyam -savyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria