सुबन्तावली ?सवीवधता

Roma

स्त्रीएकद्विबहु
प्रथमासवीवधता सवीवधते सवीवधताः
सम्बोधनम्सवीवधते सवीवधते सवीवधताः
द्वितीयासवीवधताम् सवीवधते सवीवधताः
तृतीयासवीवधतया सवीवधताभ्याम् सवीवधताभिः
चतुर्थीसवीवधतायै सवीवधताभ्याम् सवीवधताभ्यः
पञ्चमीसवीवधतायाः सवीवधताभ्याम् सवीवधताभ्यः
षष्ठीसवीवधतायाः सवीवधतयोः सवीवधतानाम्
सप्तमीसवीवधतायाम् सवीवधतयोः सवीवधतासु

अव्यय ॰सवीवधतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria