Declension table of ?savibhīṣaṇā

Deva

FeminineSingularDualPlural
Nominativesavibhīṣaṇā savibhīṣaṇe savibhīṣaṇāḥ
Vocativesavibhīṣaṇe savibhīṣaṇe savibhīṣaṇāḥ
Accusativesavibhīṣaṇām savibhīṣaṇe savibhīṣaṇāḥ
Instrumentalsavibhīṣaṇayā savibhīṣaṇābhyām savibhīṣaṇābhiḥ
Dativesavibhīṣaṇāyai savibhīṣaṇābhyām savibhīṣaṇābhyaḥ
Ablativesavibhīṣaṇāyāḥ savibhīṣaṇābhyām savibhīṣaṇābhyaḥ
Genitivesavibhīṣaṇāyāḥ savibhīṣaṇayoḥ savibhīṣaṇānām
Locativesavibhīṣaṇāyām savibhīṣaṇayoḥ savibhīṣaṇāsu

Adverb -savibhīṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria