Declension table of ?saviṣyat

Deva

NeuterSingularDualPlural
Nominativesaviṣyat saviṣyantī saviṣyatī saviṣyanti
Vocativesaviṣyat saviṣyantī saviṣyatī saviṣyanti
Accusativesaviṣyat saviṣyantī saviṣyatī saviṣyanti
Instrumentalsaviṣyatā saviṣyadbhyām saviṣyadbhiḥ
Dativesaviṣyate saviṣyadbhyām saviṣyadbhyaḥ
Ablativesaviṣyataḥ saviṣyadbhyām saviṣyadbhyaḥ
Genitivesaviṣyataḥ saviṣyatoḥ saviṣyatām
Locativesaviṣyati saviṣyatoḥ saviṣyatsu

Adverb -saviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria