Declension table of ?saviṣyat

Deva

MasculineSingularDualPlural
Nominativesaviṣyan saviṣyantau saviṣyantaḥ
Vocativesaviṣyan saviṣyantau saviṣyantaḥ
Accusativesaviṣyantam saviṣyantau saviṣyataḥ
Instrumentalsaviṣyatā saviṣyadbhyām saviṣyadbhiḥ
Dativesaviṣyate saviṣyadbhyām saviṣyadbhyaḥ
Ablativesaviṣyataḥ saviṣyadbhyām saviṣyadbhyaḥ
Genitivesaviṣyataḥ saviṣyatoḥ saviṣyatām
Locativesaviṣyati saviṣyatoḥ saviṣyatsu

Compound saviṣyat -

Adverb -saviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria